B 462-3 Prauḍhamanoramā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 462/3
Title: Prauḍhamanoramā
Dimensions: 26.3 x 11.3 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/2500
Remarks: [by Bhaṭṭoji Dīkṣita] (taddhita); A 1183/5(f


Reel No. B 462-3 Inventory No. 55367

Title Prauḍhamanoramā (Taddhitaprakaraṇa)

Remarks a commentary on the Siddhāntakaumudī

Author Bhaṭṭoji Dīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.3 x 11.3 cm

Folios 71

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ma. su or ma. mā. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 4/2500

Manuscript Features

Fols. 132-203 are available.

[by Bhaṭṭoji Dīkṣita] (taddhita); A 1183/5(f

There are two exposures of fols. 133v–134r.

Fols. 132r/v and 102r/v are in reverse order.

Excerpts

Beginning

samarthānāṃ nanu prakṛtasūtre ekārthībhāvarūpaṃ sāmarthyaṅ gṛhītuṃ nocitaṃ samarthaḥ padavidhir iti paribhāṣayā gatārthatvāt ghakālataneṣv iti alugvidhānād dhi subaṃtāt taddhitotpattis tathā ca padavidhitvaṃ spaṣṭam eva ata āha sāmarthyam iti kṛtetyādi asya phalaṃ tu tasyāpatyam iti sūtre mūla eva sphuṭībhaviṣyati (fol. 132r1–3)

«End: »

mūlakṛtā puṃvadbhāvasyāspaṣṭatvāt tadgranthasyāñjasyenaiva vyākhyātatvāc ceti dik yathāyatham iti na loketi ṣaṣṭhīti niṣedhaḥ

siddhāṃtakaumudīvyākhyā seyaṃ prauḍhamanoramā

samāptan tatra pūrvārddhaṃ tena tuṣyatu śaṅkaraḥ ||      || (fol. 103r4–6)

Colophon

iti śrībhaṭṭojidīkṣitaviracitāyāṃ prauḍhamanoramāyāṃ siddhāṃtakaumudīvyākhyāyāṃ pūrvārddhaṃ samāptam agāt

śubham astu ❁ ❁ ❁ (fol. 103r6–7)

Microfilm Details

Reel No. B 462/3

Date of Filming 26-04-(1973)

Exposures 77

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-10-2009

Bibliography